Declension table of ?āracita

Deva

MasculineSingularDualPlural
Nominativeāracitaḥ āracitau āracitāḥ
Vocativeāracita āracitau āracitāḥ
Accusativeāracitam āracitau āracitān
Instrumentalāracitena āracitābhyām āracitaiḥ āracitebhiḥ
Dativeāracitāya āracitābhyām āracitebhyaḥ
Ablativeāracitāt āracitābhyām āracitebhyaḥ
Genitiveāracitasya āracitayoḥ āracitānām
Locativeāracite āracitayoḥ āraciteṣu

Compound āracita -

Adverb -āracitam -āracitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria