सुबन्तावली ?आरचित

Roma

पुमान्एकद्विबहु
प्रथमाआरचितः आरचितौ आरचिताः
सम्बोधनम्आरचित आरचितौ आरचिताः
द्वितीयाआरचितम् आरचितौ आरचितान्
तृतीयाआरचितेन आरचिताभ्याम् आरचितैः आरचितेभिः
चतुर्थीआरचिताय आरचिताभ्याम् आरचितेभ्यः
पञ्चमीआरचितात् आरचिताभ्याम् आरचितेभ्यः
षष्ठीआरचितस्य आरचितयोः आरचितानाम्
सप्तमीआरचिते आरचितयोः आरचितेषु

समास आरचित

अव्यय ॰आरचितम् ॰आरचितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria