Declension table of ?ārāmaparigraha

Deva

MasculineSingularDualPlural
Nominativeārāmaparigrahaḥ ārāmaparigrahau ārāmaparigrahāḥ
Vocativeārāmaparigraha ārāmaparigrahau ārāmaparigrahāḥ
Accusativeārāmaparigraham ārāmaparigrahau ārāmaparigrahān
Instrumentalārāmaparigraheṇa ārāmaparigrahābhyām ārāmaparigrahaiḥ ārāmaparigrahebhiḥ
Dativeārāmaparigrahāya ārāmaparigrahābhyām ārāmaparigrahebhyaḥ
Ablativeārāmaparigrahāt ārāmaparigrahābhyām ārāmaparigrahebhyaḥ
Genitiveārāmaparigrahasya ārāmaparigrahayoḥ ārāmaparigrahāṇām
Locativeārāmaparigrahe ārāmaparigrahayoḥ ārāmaparigraheṣu

Compound ārāmaparigraha -

Adverb -ārāmaparigraham -ārāmaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria