सुबन्तावली ?आरामपरिग्रह

Roma

पुमान्एकद्विबहु
प्रथमाआरामपरिग्रहः आरामपरिग्रहौ आरामपरिग्रहाः
सम्बोधनम्आरामपरिग्रह आरामपरिग्रहौ आरामपरिग्रहाः
द्वितीयाआरामपरिग्रहम् आरामपरिग्रहौ आरामपरिग्रहान्
तृतीयाआरामपरिग्रहेण आरामपरिग्रहाभ्याम् आरामपरिग्रहैः आरामपरिग्रहेभिः
चतुर्थीआरामपरिग्रहाय आरामपरिग्रहाभ्याम् आरामपरिग्रहेभ्यः
पञ्चमीआरामपरिग्रहात् आरामपरिग्रहाभ्याम् आरामपरिग्रहेभ्यः
षष्ठीआरामपरिग्रहस्य आरामपरिग्रहयोः आरामपरिग्रहाणाम्
सप्तमीआरामपरिग्रहे आरामपरिग्रहयोः आरामपरिग्रहेषु

समास आरामपरिग्रह

अव्यय ॰आरामपरिग्रहम् ॰आरामपरिग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria