Declension table of ārādhya

Deva

MasculineSingularDualPlural
Nominativeārādhyaḥ ārādhyau ārādhyāḥ
Vocativeārādhya ārādhyau ārādhyāḥ
Accusativeārādhyam ārādhyau ārādhyān
Instrumentalārādhyena ārādhyābhyām ārādhyaiḥ ārādhyebhiḥ
Dativeārādhyāya ārādhyābhyām ārādhyebhyaḥ
Ablativeārādhyāt ārādhyābhyām ārādhyebhyaḥ
Genitiveārādhyasya ārādhyayoḥ ārādhyānām
Locativeārādhye ārādhyayoḥ ārādhyeṣu

Compound ārādhya -

Adverb -ārādhyam -ārādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria