Declension table of ārādhita

Deva

MasculineSingularDualPlural
Nominativeārādhitaḥ ārādhitau ārādhitāḥ
Vocativeārādhita ārādhitau ārādhitāḥ
Accusativeārādhitam ārādhitau ārādhitān
Instrumentalārādhitena ārādhitābhyām ārādhitaiḥ ārādhitebhiḥ
Dativeārādhitāya ārādhitābhyām ārādhitebhyaḥ
Ablativeārādhitāt ārādhitābhyām ārādhitebhyaḥ
Genitiveārādhitasya ārādhitayoḥ ārādhitānām
Locativeārādhite ārādhitayoḥ ārādhiteṣu

Compound ārādhita -

Adverb -ārādhitam -ārādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria