Declension table of ?ārādhayitṛ

Deva

MasculineSingularDualPlural
Nominativeārādhayitā ārādhayitārau ārādhayitāraḥ
Vocativeārādhayitaḥ ārādhayitārau ārādhayitāraḥ
Accusativeārādhayitāram ārādhayitārau ārādhayitṝn
Instrumentalārādhayitrā ārādhayitṛbhyām ārādhayitṛbhiḥ
Dativeārādhayitre ārādhayitṛbhyām ārādhayitṛbhyaḥ
Ablativeārādhayituḥ ārādhayitṛbhyām ārādhayitṛbhyaḥ
Genitiveārādhayituḥ ārādhayitroḥ ārādhayitṝṇām
Locativeārādhayitari ārādhayitroḥ ārādhayitṛṣu

Compound ārādhayitṛ -

Adverb -ārādhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria