सुबन्तावली ?आराधयितृRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आराधयिता | आराधयितारौ | आराधयितारः |
सम्बोधनम् | आराधयितः | आराधयितारौ | आराधयितारः |
द्वितीया | आराधयितारम् | आराधयितारौ | आराधयितॄन् |
तृतीया | आराधयित्रा | आराधयितृभ्याम् | आराधयितृभिः |
चतुर्थी | आराधयित्रे | आराधयितृभ्याम् | आराधयितृभ्यः |
पञ्चमी | आराधयितुः | आराधयितृभ्याम् | आराधयितृभ्यः |
षष्ठी | आराधयितुः | आराधयित्रोः | आराधयितॄणाम् |
सप्तमी | आराधयितरि | आराधयित्रोः | आराधयितृषु |