Declension table of ārādhanā

Deva

FeminineSingularDualPlural
Nominativeārādhanā ārādhane ārādhanāḥ
Vocativeārādhane ārādhane ārādhanāḥ
Accusativeārādhanām ārādhane ārādhanāḥ
Instrumentalārādhanayā ārādhanābhyām ārādhanābhiḥ
Dativeārādhanāyai ārādhanābhyām ārādhanābhyaḥ
Ablativeārādhanāyāḥ ārādhanābhyām ārādhanābhyaḥ
Genitiveārādhanāyāḥ ārādhanayoḥ ārādhanānām
Locativeārādhanāyām ārādhanayoḥ ārādhanāsu

Adverb -ārādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria