Declension table of ?āraṇa

Deva

NeuterSingularDualPlural
Nominativeāraṇam āraṇe āraṇāni
Vocativeāraṇa āraṇe āraṇāni
Accusativeāraṇam āraṇe āraṇāni
Instrumentalāraṇena āraṇābhyām āraṇaiḥ
Dativeāraṇāya āraṇābhyām āraṇebhyaḥ
Ablativeāraṇāt āraṇābhyām āraṇebhyaḥ
Genitiveāraṇasya āraṇayoḥ āraṇānām
Locativeāraṇe āraṇayoḥ āraṇeṣu

Compound āraṇa -

Adverb -āraṇam -āraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria