सुबन्तावली ?आरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाआरणम् आरणे आरणानि
सम्बोधनम्आरण आरणे आरणानि
द्वितीयाआरणम् आरणे आरणानि
तृतीयाआरणेन आरणाभ्याम् आरणैः
चतुर्थीआरणाय आरणाभ्याम् आरणेभ्यः
पञ्चमीआरणात् आरणाभ्याम् आरणेभ्यः
षष्ठीआरणस्य आरणयोः आरणानाम्
सप्तमीआरणे आरणयोः आरणेषु

समास आरण

अव्यय ॰आरणम् ॰आरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria