Declension table of ?āraḍavā

Deva

FeminineSingularDualPlural
Nominativeāraḍavā āraḍave āraḍavāḥ
Vocativeāraḍave āraḍave āraḍavāḥ
Accusativeāraḍavām āraḍave āraḍavāḥ
Instrumentalāraḍavayā āraḍavābhyām āraḍavābhiḥ
Dativeāraḍavāyai āraḍavābhyām āraḍavābhyaḥ
Ablativeāraḍavāyāḥ āraḍavābhyām āraḍavābhyaḥ
Genitiveāraḍavāyāḥ āraḍavayoḥ āraḍavānām
Locativeāraḍavāyām āraḍavayoḥ āraḍavāsu

Adverb -āraḍavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria