सुबन्तावली ?आरडवा

Roma

स्त्रीएकद्विबहु
प्रथमाआरडवा आरडवे आरडवाः
सम्बोधनम्आरडवे आरडवे आरडवाः
द्वितीयाआरडवाम् आरडवे आरडवाः
तृतीयाआरडवया आरडवाभ्याम् आरडवाभिः
चतुर्थीआरडवायै आरडवाभ्याम् आरडवाभ्यः
पञ्चमीआरडवायाः आरडवाभ्याम् आरडवाभ्यः
षष्ठीआरडवायाः आरडवयोः आरडवानाम्
सप्तमीआरडवायाम् आरडवयोः आरडवासु

अव्यय ॰आरडवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria