Declension table of ?ārṣeyavat

Deva

MasculineSingularDualPlural
Nominativeārṣeyavān ārṣeyavantau ārṣeyavantaḥ
Vocativeārṣeyavan ārṣeyavantau ārṣeyavantaḥ
Accusativeārṣeyavantam ārṣeyavantau ārṣeyavataḥ
Instrumentalārṣeyavatā ārṣeyavadbhyām ārṣeyavadbhiḥ
Dativeārṣeyavate ārṣeyavadbhyām ārṣeyavadbhyaḥ
Ablativeārṣeyavataḥ ārṣeyavadbhyām ārṣeyavadbhyaḥ
Genitiveārṣeyavataḥ ārṣeyavatoḥ ārṣeyavatām
Locativeārṣeyavati ārṣeyavatoḥ ārṣeyavatsu

Compound ārṣeyavat -

Adverb -ārṣeyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria