सुबन्तावली ?आर्षेयवत्

Roma

पुमान्एकद्विबहु
प्रथमाआर्षेयवान् आर्षेयवन्तौ आर्षेयवन्तः
सम्बोधनम्आर्षेयवन् आर्षेयवन्तौ आर्षेयवन्तः
द्वितीयाआर्षेयवन्तम् आर्षेयवन्तौ आर्षेयवतः
तृतीयाआर्षेयवता आर्षेयवद्भ्याम् आर्षेयवद्भिः
चतुर्थीआर्षेयवते आर्षेयवद्भ्याम् आर्षेयवद्भ्यः
पञ्चमीआर्षेयवतः आर्षेयवद्भ्याम् आर्षेयवद्भ्यः
षष्ठीआर्षेयवतः आर्षेयवतोः आर्षेयवताम्
सप्तमीआर्षेयवति आर्षेयवतोः आर्षेयवत्सु

समास आर्षेयवत्

अव्यय ॰आर्षेयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria