Declension table of ārṣabha

Deva

NeuterSingularDualPlural
Nominativeārṣabham ārṣabhe ārṣabhāṇi
Vocativeārṣabha ārṣabhe ārṣabhāṇi
Accusativeārṣabham ārṣabhe ārṣabhāṇi
Instrumentalārṣabheṇa ārṣabhābhyām ārṣabhaiḥ
Dativeārṣabhāya ārṣabhābhyām ārṣabhebhyaḥ
Ablativeārṣabhāt ārṣabhābhyām ārṣabhebhyaḥ
Genitiveārṣabhasya ārṣabhayoḥ ārṣabhāṇām
Locativeārṣabhe ārṣabhayoḥ ārṣabheṣu

Compound ārṣabha -

Adverb -ārṣabham -ārṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria