Declension table of ārṣabha

Deva

MasculineSingularDualPlural
Nominativeārṣabhaḥ ārṣabhau ārṣabhāḥ
Vocativeārṣabha ārṣabhau ārṣabhāḥ
Accusativeārṣabham ārṣabhau ārṣabhān
Instrumentalārṣabheṇa ārṣabhābhyām ārṣabhaiḥ ārṣabhebhiḥ
Dativeārṣabhāya ārṣabhābhyām ārṣabhebhyaḥ
Ablativeārṣabhāt ārṣabhābhyām ārṣabhebhyaḥ
Genitiveārṣabhasya ārṣabhayoḥ ārṣabhāṇām
Locativeārṣabhe ārṣabhayoḥ ārṣabheṣu

Compound ārṣabha -

Adverb -ārṣabham -ārṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria