Declension table of āpti

Deva

FeminineSingularDualPlural
Nominativeāptiḥ āptī āptayaḥ
Vocativeāpte āptī āptayaḥ
Accusativeāptim āptī āptīḥ
Instrumentalāptyā āptibhyām āptibhiḥ
Dativeāptyai āptaye āptibhyām āptibhyaḥ
Ablativeāptyāḥ āpteḥ āptibhyām āptibhyaḥ
Genitiveāptyāḥ āpteḥ āptyoḥ āptīnām
Locativeāptyām āptau āptyoḥ āptiṣu

Compound āpti -

Adverb -āpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria