Declension table of āptavacana

Deva

NeuterSingularDualPlural
Nominativeāptavacanam āptavacane āptavacanāni
Vocativeāptavacana āptavacane āptavacanāni
Accusativeāptavacanam āptavacane āptavacanāni
Instrumentalāptavacanena āptavacanābhyām āptavacanaiḥ
Dativeāptavacanāya āptavacanābhyām āptavacanebhyaḥ
Ablativeāptavacanāt āptavacanābhyām āptavacanebhyaḥ
Genitiveāptavacanasya āptavacanayoḥ āptavacanānām
Locativeāptavacane āptavacanayoḥ āptavacaneṣu

Compound āptavacana -

Adverb -āptavacanam -āptavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria