Declension table of āptakāma

Deva

NeuterSingularDualPlural
Nominativeāptakāmam āptakāme āptakāmāni
Vocativeāptakāma āptakāme āptakāmāni
Accusativeāptakāmam āptakāme āptakāmāni
Instrumentalāptakāmena āptakāmābhyām āptakāmaiḥ
Dativeāptakāmāya āptakāmābhyām āptakāmebhyaḥ
Ablativeāptakāmāt āptakāmābhyām āptakāmebhyaḥ
Genitiveāptakāmasya āptakāmayoḥ āptakāmānām
Locativeāptakāme āptakāmayoḥ āptakāmeṣu

Compound āptakāma -

Adverb -āptakāmam -āptakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria