Declension table of āptadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeāptadakṣiṇam āptadakṣiṇe āptadakṣiṇāni
Vocativeāptadakṣiṇa āptadakṣiṇe āptadakṣiṇāni
Accusativeāptadakṣiṇam āptadakṣiṇe āptadakṣiṇāni
Instrumentalāptadakṣiṇena āptadakṣiṇābhyām āptadakṣiṇaiḥ
Dativeāptadakṣiṇāya āptadakṣiṇābhyām āptadakṣiṇebhyaḥ
Ablativeāptadakṣiṇāt āptadakṣiṇābhyām āptadakṣiṇebhyaḥ
Genitiveāptadakṣiṇasya āptadakṣiṇayoḥ āptadakṣiṇānām
Locativeāptadakṣiṇe āptadakṣiṇayoḥ āptadakṣiṇeṣu

Compound āptadakṣiṇa -

Adverb -āptadakṣiṇam -āptadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria