Declension table of āpta

Deva

NeuterSingularDualPlural
Nominativeāptam āpte āptāni
Vocativeāpta āpte āptāni
Accusativeāptam āpte āptāni
Instrumentalāptena āptābhyām āptaiḥ
Dativeāptāya āptābhyām āptebhyaḥ
Ablativeāptāt āptābhyām āptebhyaḥ
Genitiveāptasya āptayoḥ āptānām
Locativeāpte āptayoḥ āpteṣu

Compound āpta -

Adverb -āptam -āptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria