Declension table of ?āprapadīnakā

Deva

FeminineSingularDualPlural
Nominativeāprapadīnakā āprapadīnake āprapadīnakāḥ
Vocativeāprapadīnake āprapadīnake āprapadīnakāḥ
Accusativeāprapadīnakām āprapadīnake āprapadīnakāḥ
Instrumentalāprapadīnakayā āprapadīnakābhyām āprapadīnakābhiḥ
Dativeāprapadīnakāyai āprapadīnakābhyām āprapadīnakābhyaḥ
Ablativeāprapadīnakāyāḥ āprapadīnakābhyām āprapadīnakābhyaḥ
Genitiveāprapadīnakāyāḥ āprapadīnakayoḥ āprapadīnakānām
Locativeāprapadīnakāyām āprapadīnakayoḥ āprapadīnakāsu

Adverb -āprapadīnakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria