सुबन्तावली ?आप्रपदीनका

Roma

स्त्रीएकद्विबहु
प्रथमाआप्रपदीनका आप्रपदीनके आप्रपदीनकाः
सम्बोधनम्आप्रपदीनके आप्रपदीनके आप्रपदीनकाः
द्वितीयाआप्रपदीनकाम् आप्रपदीनके आप्रपदीनकाः
तृतीयाआप्रपदीनकया आप्रपदीनकाभ्याम् आप्रपदीनकाभिः
चतुर्थीआप्रपदीनकायै आप्रपदीनकाभ्याम् आप्रपदीनकाभ्यः
पञ्चमीआप्रपदीनकायाः आप्रपदीनकाभ्याम् आप्रपदीनकाभ्यः
षष्ठीआप्रपदीनकायाः आप्रपदीनकयोः आप्रपदीनकानाम्
सप्तमीआप्रपदीनकायाम् आप्रपदीनकयोः आप्रपदीनकासु

अव्यय ॰आप्रपदीनकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria