Declension table of āpatita

Deva

MasculineSingularDualPlural
Nominativeāpatitaḥ āpatitau āpatitāḥ
Vocativeāpatita āpatitau āpatitāḥ
Accusativeāpatitam āpatitau āpatitān
Instrumentalāpatitena āpatitābhyām āpatitaiḥ āpatitebhiḥ
Dativeāpatitāya āpatitābhyām āpatitebhyaḥ
Ablativeāpatitāt āpatitābhyām āpatitebhyaḥ
Genitiveāpatitasya āpatitayoḥ āpatitānām
Locativeāpatite āpatitayoḥ āpatiteṣu

Compound āpatita -

Adverb -āpatitam -āpatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria