Declension table of āpastambadharma

Deva

MasculineSingularDualPlural
Nominativeāpastambadharmaḥ āpastambadharmau āpastambadharmāḥ
Vocativeāpastambadharma āpastambadharmau āpastambadharmāḥ
Accusativeāpastambadharmam āpastambadharmau āpastambadharmān
Instrumentalāpastambadharmeṇa āpastambadharmābhyām āpastambadharmaiḥ
Dativeāpastambadharmāya āpastambadharmābhyām āpastambadharmebhyaḥ
Ablativeāpastambadharmāt āpastambadharmābhyām āpastambadharmebhyaḥ
Genitiveāpastambadharmasya āpastambadharmayoḥ āpastambadharmāṇām
Locativeāpastambadharme āpastambadharmayoḥ āpastambadharmeṣu

Compound āpastambadharma -

Adverb -āpastambadharmam -āpastambadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria