सुबन्तावली ?आपस्तम्बधर्म

Roma

पुमान्एकद्विबहु
प्रथमाआपस्तम्बधर्मः आपस्तम्बधर्मौ आपस्तम्बधर्माः
सम्बोधनम्आपस्तम्बधर्म आपस्तम्बधर्मौ आपस्तम्बधर्माः
द्वितीयाआपस्तम्बधर्मम् आपस्तम्बधर्मौ आपस्तम्बधर्मान्
तृतीयाआपस्तम्बधर्मेण आपस्तम्बधर्माभ्याम् आपस्तम्बधर्मैः आपस्तम्बधर्मेभिः
चतुर्थीआपस्तम्बधर्माय आपस्तम्बधर्माभ्याम् आपस्तम्बधर्मेभ्यः
पञ्चमीआपस्तम्बधर्मात् आपस्तम्बधर्माभ्याम् आपस्तम्बधर्मेभ्यः
षष्ठीआपस्तम्बधर्मस्य आपस्तम्बधर्मयोः आपस्तम्बधर्माणाम्
सप्तमीआपस्तम्बधर्मे आपस्तम्बधर्मयोः आपस्तम्बधर्मेषु

समास आपस्तम्बधर्म

अव्यय ॰आपस्तम्बधर्मम् ॰आपस्तम्बधर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria