Declension table of āpastamba

Deva

MasculineSingularDualPlural
Nominativeāpastambaḥ āpastambau āpastambāḥ
Vocativeāpastamba āpastambau āpastambāḥ
Accusativeāpastambam āpastambau āpastambān
Instrumentalāpastambena āpastambābhyām āpastambaiḥ āpastambebhiḥ
Dativeāpastambāya āpastambābhyām āpastambebhyaḥ
Ablativeāpastambāt āpastambābhyām āpastambebhyaḥ
Genitiveāpastambasya āpastambayoḥ āpastambānām
Locativeāpastambe āpastambayoḥ āpastambeṣu

Compound āpastamba -

Adverb -āpastambam -āpastambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria