Declension table of āpannārtipraśamanaphalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpannārtipraśamanaphalā | āpannārtipraśamanaphale | āpannārtipraśamanaphalāḥ |
Vocative | āpannārtipraśamanaphale | āpannārtipraśamanaphale | āpannārtipraśamanaphalāḥ |
Accusative | āpannārtipraśamanaphalām | āpannārtipraśamanaphale | āpannārtipraśamanaphalāḥ |
Instrumental | āpannārtipraśamanaphalayā | āpannārtipraśamanaphalābhyām | āpannārtipraśamanaphalābhiḥ |
Dative | āpannārtipraśamanaphalāyai | āpannārtipraśamanaphalābhyām | āpannārtipraśamanaphalābhyaḥ |
Ablative | āpannārtipraśamanaphalāyāḥ | āpannārtipraśamanaphalābhyām | āpannārtipraśamanaphalābhyaḥ |
Genitive | āpannārtipraśamanaphalāyāḥ | āpannārtipraśamanaphalayoḥ | āpannārtipraśamanaphalānām |
Locative | āpannārtipraśamanaphalāyām | āpannārtipraśamanaphalayoḥ | āpannārtipraśamanaphalāsu |