Declension table of ?āpannārtipraśamanaphalā

Deva

FeminineSingularDualPlural
Nominativeāpannārtipraśamanaphalā āpannārtipraśamanaphale āpannārtipraśamanaphalāḥ
Vocativeāpannārtipraśamanaphale āpannārtipraśamanaphale āpannārtipraśamanaphalāḥ
Accusativeāpannārtipraśamanaphalām āpannārtipraśamanaphale āpannārtipraśamanaphalāḥ
Instrumentalāpannārtipraśamanaphalayā āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalābhiḥ
Dativeāpannārtipraśamanaphalāyai āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalābhyaḥ
Ablativeāpannārtipraśamanaphalāyāḥ āpannārtipraśamanaphalābhyām āpannārtipraśamanaphalābhyaḥ
Genitiveāpannārtipraśamanaphalāyāḥ āpannārtipraśamanaphalayoḥ āpannārtipraśamanaphalānām
Locativeāpannārtipraśamanaphalāyām āpannārtipraśamanaphalayoḥ āpannārtipraśamanaphalāsu

Adverb -āpannārtipraśamanaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria