सुबन्तावली ?आपन्नार्तिप्रशमनफला

Roma

स्त्रीएकद्विबहु
प्रथमाआपन्नार्तिप्रशमनफला आपन्नार्तिप्रशमनफले आपन्नार्तिप्रशमनफलाः
सम्बोधनम्आपन्नार्तिप्रशमनफले आपन्नार्तिप्रशमनफले आपन्नार्तिप्रशमनफलाः
द्वितीयाआपन्नार्तिप्रशमनफलाम् आपन्नार्तिप्रशमनफले आपन्नार्तिप्रशमनफलाः
तृतीयाआपन्नार्तिप्रशमनफलया आपन्नार्तिप्रशमनफलाभ्याम् आपन्नार्तिप्रशमनफलाभिः
चतुर्थीआपन्नार्तिप्रशमनफलायै आपन्नार्तिप्रशमनफलाभ्याम् आपन्नार्तिप्रशमनफलाभ्यः
पञ्चमीआपन्नार्तिप्रशमनफलायाः आपन्नार्तिप्रशमनफलाभ्याम् आपन्नार्तिप्रशमनफलाभ्यः
षष्ठीआपन्नार्तिप्रशमनफलायाः आपन्नार्तिप्रशमनफलयोः आपन्नार्तिप्रशमनफलानाम्
सप्तमीआपन्नार्तिप्रशमनफलायाम् आपन्नार्तिप्रशमनफलयोः आपन्नार्तिप्रशमनफलासु

अव्यय ॰आपन्नार्तिप्रशमनफलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria