Declension table of āpanna

Deva

NeuterSingularDualPlural
Nominativeāpannam āpanne āpannāni
Vocativeāpanna āpanne āpannāni
Accusativeāpannam āpanne āpannāni
Instrumentalāpannena āpannābhyām āpannaiḥ
Dativeāpannāya āpannābhyām āpannebhyaḥ
Ablativeāpannāt āpannābhyām āpannebhyaḥ
Genitiveāpannasya āpannayoḥ āpannānām
Locativeāpanne āpannayoḥ āpanneṣu

Compound āpanna -

Adverb -āpannam -āpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria