Declension table of āpanna

Deva

MasculineSingularDualPlural
Nominativeāpannaḥ āpannau āpannāḥ
Vocativeāpanna āpannau āpannāḥ
Accusativeāpannam āpannau āpannān
Instrumentalāpannena āpannābhyām āpannaiḥ āpannebhiḥ
Dativeāpannāya āpannābhyām āpannebhyaḥ
Ablativeāpannāt āpannābhyām āpannebhyaḥ
Genitiveāpannasya āpannayoḥ āpannānām
Locativeāpanne āpannayoḥ āpanneṣu

Compound āpanna -

Adverb -āpannam -āpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria