Declension table of āpadeva

Deva

MasculineSingularDualPlural
Nominativeāpadevaḥ āpadevau āpadevāḥ
Vocativeāpadeva āpadevau āpadevāḥ
Accusativeāpadevam āpadevau āpadevān
Instrumentalāpadevena āpadevābhyām āpadevaiḥ āpadevebhiḥ
Dativeāpadevāya āpadevābhyām āpadevebhyaḥ
Ablativeāpadevāt āpadevābhyām āpadevebhyaḥ
Genitiveāpadevasya āpadevayoḥ āpadevānām
Locativeāpadeve āpadevayoḥ āpadeveṣu

Compound āpadeva -

Adverb -āpadevam -āpadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria