Declension table of āpāta

Deva

MasculineSingularDualPlural
Nominativeāpātaḥ āpātau āpātāḥ
Vocativeāpāta āpātau āpātāḥ
Accusativeāpātam āpātau āpātān
Instrumentalāpātena āpātābhyām āpātaiḥ āpātebhiḥ
Dativeāpātāya āpātābhyām āpātebhyaḥ
Ablativeāpātāt āpātābhyām āpātebhyaḥ
Genitiveāpātasya āpātayoḥ āpātānām
Locativeāpāte āpātayoḥ āpāteṣu

Compound āpāta -

Adverb -āpātam -āpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria