Declension table of āpādaka

Deva

MasculineSingularDualPlural
Nominativeāpādakaḥ āpādakau āpādakāḥ
Vocativeāpādaka āpādakau āpādakāḥ
Accusativeāpādakam āpādakau āpādakān
Instrumentalāpādakena āpādakābhyām āpādakaiḥ āpādakebhiḥ
Dativeāpādakāya āpādakābhyām āpādakebhyaḥ
Ablativeāpādakāt āpādakābhyām āpādakebhyaḥ
Genitiveāpādakasya āpādakayoḥ āpādakānām
Locativeāpādake āpādakayoḥ āpādakeṣu

Compound āpādaka -

Adverb -āpādakam -āpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria