Declension table of ānuśātika

Deva

NeuterSingularDualPlural
Nominativeānuśātikam ānuśātike ānuśātikāni
Vocativeānuśātika ānuśātike ānuśātikāni
Accusativeānuśātikam ānuśātike ānuśātikāni
Instrumentalānuśātikena ānuśātikābhyām ānuśātikaiḥ
Dativeānuśātikāya ānuśātikābhyām ānuśātikebhyaḥ
Ablativeānuśātikāt ānuśātikābhyām ānuśātikebhyaḥ
Genitiveānuśātikasya ānuśātikayoḥ ānuśātikānām
Locativeānuśātike ānuśātikayoḥ ānuśātikeṣu

Compound ānuśātika -

Adverb -ānuśātikam -ānuśātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria