Declension table of ānuśātika

Deva

MasculineSingularDualPlural
Nominativeānuśātikaḥ ānuśātikau ānuśātikāḥ
Vocativeānuśātika ānuśātikau ānuśātikāḥ
Accusativeānuśātikam ānuśātikau ānuśātikān
Instrumentalānuśātikena ānuśātikābhyām ānuśātikaiḥ ānuśātikebhiḥ
Dativeānuśātikāya ānuśātikābhyām ānuśātikebhyaḥ
Ablativeānuśātikāt ānuśātikābhyām ānuśātikebhyaḥ
Genitiveānuśātikasya ānuśātikayoḥ ānuśātikānām
Locativeānuśātike ānuśātikayoḥ ānuśātikeṣu

Compound ānuśātika -

Adverb -ānuśātikam -ānuśātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria