Declension table of ?ānūpaka

Deva

NeuterSingularDualPlural
Nominativeānūpakam ānūpake ānūpakāni
Vocativeānūpaka ānūpake ānūpakāni
Accusativeānūpakam ānūpake ānūpakāni
Instrumentalānūpakena ānūpakābhyām ānūpakaiḥ
Dativeānūpakāya ānūpakābhyām ānūpakebhyaḥ
Ablativeānūpakāt ānūpakābhyām ānūpakebhyaḥ
Genitiveānūpakasya ānūpakayoḥ ānūpakānām
Locativeānūpake ānūpakayoḥ ānūpakeṣu

Compound ānūpaka -

Adverb -ānūpakam -ānūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria