सुबन्तावली ?आनूपक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआनूपकम् आनूपके आनूपकानि
सम्बोधनम्आनूपक आनूपके आनूपकानि
द्वितीयाआनूपकम् आनूपके आनूपकानि
तृतीयाआनूपकेन आनूपकाभ्याम् आनूपकैः
चतुर्थीआनूपकाय आनूपकाभ्याम् आनूपकेभ्यः
पञ्चमीआनूपकात् आनूपकाभ्याम् आनूपकेभ्यः
षष्ठीआनूपकस्य आनूपकयोः आनूपकानाम्
सप्तमीआनूपके आनूपकयोः आनूपकेषु

समास आनूपक

अव्यय ॰आनूपकम् ॰आनूपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria