Declension table of ānupūrvya

Deva

NeuterSingularDualPlural
Nominativeānupūrvyam ānupūrvye ānupūrvyāṇi
Vocativeānupūrvya ānupūrvye ānupūrvyāṇi
Accusativeānupūrvyam ānupūrvye ānupūrvyāṇi
Instrumentalānupūrvyeṇa ānupūrvyābhyām ānupūrvyaiḥ
Dativeānupūrvyāya ānupūrvyābhyām ānupūrvyebhyaḥ
Ablativeānupūrvyāt ānupūrvyābhyām ānupūrvyebhyaḥ
Genitiveānupūrvyasya ānupūrvyayoḥ ānupūrvyāṇām
Locativeānupūrvye ānupūrvyayoḥ ānupūrvyeṣu

Compound ānupūrvya -

Adverb -ānupūrvyam -ānupūrvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria