Declension table of ānupūrva

Deva

NeuterSingularDualPlural
Nominativeānupūrvam ānupūrve ānupūrvāṇi
Vocativeānupūrva ānupūrve ānupūrvāṇi
Accusativeānupūrvam ānupūrve ānupūrvāṇi
Instrumentalānupūrveṇa ānupūrvābhyām ānupūrvaiḥ
Dativeānupūrvāya ānupūrvābhyām ānupūrvebhyaḥ
Ablativeānupūrvāt ānupūrvābhyām ānupūrvebhyaḥ
Genitiveānupūrvasya ānupūrvayoḥ ānupūrvāṇām
Locativeānupūrve ānupūrvayoḥ ānupūrveṣu

Compound ānupūrva -

Adverb -ānupūrvam -ānupūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria