Declension table of ?ānumata

Deva

MasculineSingularDualPlural
Nominativeānumataḥ ānumatau ānumatāḥ
Vocativeānumata ānumatau ānumatāḥ
Accusativeānumatam ānumatau ānumatān
Instrumentalānumatena ānumatābhyām ānumataiḥ ānumatebhiḥ
Dativeānumatāya ānumatābhyām ānumatebhyaḥ
Ablativeānumatāt ānumatābhyām ānumatebhyaḥ
Genitiveānumatasya ānumatayoḥ ānumatānām
Locativeānumate ānumatayoḥ ānumateṣu

Compound ānumata -

Adverb -ānumatam -ānumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria