सुबन्तावली ?आनुमत

Roma

पुमान्एकद्विबहु
प्रथमाआनुमतः आनुमतौ आनुमताः
सम्बोधनम्आनुमत आनुमतौ आनुमताः
द्वितीयाआनुमतम् आनुमतौ आनुमतान्
तृतीयाआनुमतेन आनुमताभ्याम् आनुमतैः
चतुर्थीआनुमताय आनुमताभ्याम् आनुमतेभ्यः
पञ्चमीआनुमतात् आनुमताभ्याम् आनुमतेभ्यः
षष्ठीआनुमतस्य आनुमतयोः आनुमतानाम्
सप्तमीआनुमते आनुमतयोः आनुमतेषु

समास आनुमत

अव्यय ॰आनुमतम् ॰आनुमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria