Declension table of ānuṣaṅgika

Deva

NeuterSingularDualPlural
Nominativeānuṣaṅgikam ānuṣaṅgike ānuṣaṅgikāṇi
Vocativeānuṣaṅgika ānuṣaṅgike ānuṣaṅgikāṇi
Accusativeānuṣaṅgikam ānuṣaṅgike ānuṣaṅgikāṇi
Instrumentalānuṣaṅgikeṇa ānuṣaṅgikābhyām ānuṣaṅgikaiḥ
Dativeānuṣaṅgikāya ānuṣaṅgikābhyām ānuṣaṅgikebhyaḥ
Ablativeānuṣaṅgikāt ānuṣaṅgikābhyām ānuṣaṅgikebhyaḥ
Genitiveānuṣaṅgikasya ānuṣaṅgikayoḥ ānuṣaṅgikāṇām
Locativeānuṣaṅgike ānuṣaṅgikayoḥ ānuṣaṅgikeṣu

Compound ānuṣaṅgika -

Adverb -ānuṣaṅgikam -ānuṣaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria