Declension table of ?āntrānucārin

Deva

MasculineSingularDualPlural
Nominativeāntrānucārī āntrānucāriṇau āntrānucāriṇaḥ
Vocativeāntrānucārin āntrānucāriṇau āntrānucāriṇaḥ
Accusativeāntrānucāriṇam āntrānucāriṇau āntrānucāriṇaḥ
Instrumentalāntrānucāriṇā āntrānucāribhyām āntrānucāribhiḥ
Dativeāntrānucāriṇe āntrānucāribhyām āntrānucāribhyaḥ
Ablativeāntrānucāriṇaḥ āntrānucāribhyām āntrānucāribhyaḥ
Genitiveāntrānucāriṇaḥ āntrānucāriṇoḥ āntrānucāriṇām
Locativeāntrānucāriṇi āntrānucāriṇoḥ āntrānucāriṣu

Compound āntrānucāri -

Adverb -āntrānucāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria