सुबन्तावली ?आन्त्रानुचारिन्

Roma

पुमान्एकद्विबहु
प्रथमाआन्त्रानुचारी आन्त्रानुचारिणौ आन्त्रानुचारिणः
सम्बोधनम्आन्त्रानुचारिन् आन्त्रानुचारिणौ आन्त्रानुचारिणः
द्वितीयाआन्त्रानुचारिणम् आन्त्रानुचारिणौ आन्त्रानुचारिणः
तृतीयाआन्त्रानुचारिणा आन्त्रानुचारिभ्याम् आन्त्रानुचारिभिः
चतुर्थीआन्त्रानुचारिणे आन्त्रानुचारिभ्याम् आन्त्रानुचारिभ्यः
पञ्चमीआन्त्रानुचारिणः आन्त्रानुचारिभ्याम् आन्त्रानुचारिभ्यः
षष्ठीआन्त्रानुचारिणः आन्त्रानुचारिणोः आन्त्रानुचारिणाम्
सप्तमीआन्त्रानुचारिणि आन्त्रानुचारिणोः आन्त्रानुचारिषु

समास आन्त्रानुचारि

अव्यय ॰आन्त्रानुचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria