Declension table of ?āntarvedika

Deva

MasculineSingularDualPlural
Nominativeāntarvedikaḥ āntarvedikau āntarvedikāḥ
Vocativeāntarvedika āntarvedikau āntarvedikāḥ
Accusativeāntarvedikam āntarvedikau āntarvedikān
Instrumentalāntarvedikena āntarvedikābhyām āntarvedikaiḥ āntarvedikebhiḥ
Dativeāntarvedikāya āntarvedikābhyām āntarvedikebhyaḥ
Ablativeāntarvedikāt āntarvedikābhyām āntarvedikebhyaḥ
Genitiveāntarvedikasya āntarvedikayoḥ āntarvedikānām
Locativeāntarvedike āntarvedikayoḥ āntarvedikeṣu

Compound āntarvedika -

Adverb -āntarvedikam -āntarvedikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria