Declension table of āntarvedika

Deva

MasculineSingularDualPlural
Nominativeāntarvedikaḥ āntarvedikau āntarvedikāḥ
Vocativeāntarvedika āntarvedikau āntarvedikāḥ
Accusativeāntarvedikam āntarvedikau āntarvedikān
Instrumentalāntarvedikena āntarvedikābhyām āntarvedikaiḥ
Dativeāntarvedikāya āntarvedikābhyām āntarvedikebhyaḥ
Ablativeāntarvedikāt āntarvedikābhyām āntarvedikebhyaḥ
Genitiveāntarvedikasya āntarvedikayoḥ āntarvedikānām
Locativeāntarvedike āntarvedikayoḥ āntarvedikeṣu

Compound āntarvedika -

Adverb -āntarvedikam -āntarvedikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria