सुबन्तावली ?आन्तर्वेदिक

Roma

पुमान्एकद्विबहु
प्रथमाआन्तर्वेदिकः आन्तर्वेदिकौ आन्तर्वेदिकाः
सम्बोधनम्आन्तर्वेदिक आन्तर्वेदिकौ आन्तर्वेदिकाः
द्वितीयाआन्तर्वेदिकम् आन्तर्वेदिकौ आन्तर्वेदिकान्
तृतीयाआन्तर्वेदिकेन आन्तर्वेदिकाभ्याम् आन्तर्वेदिकैः आन्तर्वेदिकेभिः
चतुर्थीआन्तर्वेदिकाय आन्तर्वेदिकाभ्याम् आन्तर्वेदिकेभ्यः
पञ्चमीआन्तर्वेदिकात् आन्तर्वेदिकाभ्याम् आन्तर्वेदिकेभ्यः
षष्ठीआन्तर्वेदिकस्य आन्तर्वेदिकयोः आन्तर्वेदिकानाम्
सप्तमीआन्तर्वेदिके आन्तर्वेदिकयोः आन्तर्वेदिकेषु

समास आन्तर्वेदिक

अव्यय ॰आन्तर्वेदिकम् ॰आन्तर्वेदिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria