Declension table of āntarikṣa

Deva

MasculineSingularDualPlural
Nominativeāntarikṣaḥ āntarikṣau āntarikṣāḥ
Vocativeāntarikṣa āntarikṣau āntarikṣāḥ
Accusativeāntarikṣam āntarikṣau āntarikṣān
Instrumentalāntarikṣeṇa āntarikṣābhyām āntarikṣaiḥ āntarikṣebhiḥ
Dativeāntarikṣāya āntarikṣābhyām āntarikṣebhyaḥ
Ablativeāntarikṣāt āntarikṣābhyām āntarikṣebhyaḥ
Genitiveāntarikṣasya āntarikṣayoḥ āntarikṣāṇām
Locativeāntarikṣe āntarikṣayoḥ āntarikṣeṣu

Compound āntarikṣa -

Adverb -āntarikṣam -āntarikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria