Declension table of āntargehika

Deva

MasculineSingularDualPlural
Nominativeāntargehikaḥ āntargehikau āntargehikāḥ
Vocativeāntargehika āntargehikau āntargehikāḥ
Accusativeāntargehikam āntargehikau āntargehikān
Instrumentalāntargehikeṇa āntargehikābhyām āntargehikaiḥ
Dativeāntargehikāya āntargehikābhyām āntargehikebhyaḥ
Ablativeāntargehikāt āntargehikābhyām āntargehikebhyaḥ
Genitiveāntargehikasya āntargehikayoḥ āntargehikāṇām
Locativeāntargehike āntargehikayoḥ āntargehikeṣu

Compound āntargehika -

Adverb -āntargehikam -āntargehikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria