Declension table of āntargehikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntargehikaḥ | āntargehikau | āntargehikāḥ |
Vocative | āntargehika | āntargehikau | āntargehikāḥ |
Accusative | āntargehikam | āntargehikau | āntargehikān |
Instrumental | āntargehikeṇa | āntargehikābhyām | āntargehikaiḥ |
Dative | āntargehikāya | āntargehikābhyām | āntargehikebhyaḥ |
Ablative | āntargehikāt | āntargehikābhyām | āntargehikebhyaḥ |
Genitive | āntargehikasya | āntargehikayoḥ | āntargehikāṇām |
Locative | āntargehike | āntargehikayoḥ | āntargehikeṣu |